Monday, October 5, 2020

Sankata Nasana Ganesha Stotram


Sankata Nasana Ganesha Stotram: This stotram has 12 names of Lord Ganesha. Chanting this stotram for 6 months, your wishes are granted.

Narada Uvacha:

Pranamya sirasaa devam

Gowri putram vinayaakam|

Bhakthaa vyasam smaren nithyam

Aayuh kamaartha siddhaye||

 

Prathamam Vakrathundam cha

Ekadantham dweethiyakam|

Trithiyam Krishna pingaaksham

Gajavakthram Chathurthakam||

 

Lambhodaram panchamam cha

Sashtam Vikatameva cha|

Sapthamam Vignarajan cha

Dhoomra varnam thadashtamam||

 

Navamam Baalachandram cha

Dasamam thu Vinayakam|

Ekadasam Ganapathim

Dwadasam the gajananam||

 

Dwathasaithani naamaani,

Trisandhyam yah paten naraha|

Na cha vigna bhayam thasya

Sarva siddhi karam param||

 

Vidyaarthi labhathe vidhyaam

Dhanaarthi labhathe dhanam|

Puthraarthi labhathe puthraan

Mokshaarthi labhathe gathim||

 

Japed Ganapathi sthothram,

Shadbhir maasaih phalam labeth|

Samvasarena siddhim cha

Labhathe naathra samsayaha||

 

Ashtabyo Brahmanebyascha

Likitvaa-yah samarpayeth|

Tasya vidhya bhaveth sarva

Ganeshasya prasaadathaha||


Garbagarakshambigai Stotram

Garbagarakshambigai Stotram: This is Garbagarakshambigai Stotram which is repeated 108 times. Recite it for 48 days with devotion to get rid...